वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣣मा꣡ उ꣢ वां꣣ दि꣡वि꣢ष्टय उ꣣स्रा꣡ ह꣢वन्ते अश्विना । अ꣣यं꣡ वा꣢म꣣ह्वे꣡ऽव꣢से शचीवसू꣣ वि꣡शं꣢विश꣣ꣳ हि꣡ गच्छ꣢꣯थः ॥७५३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना । अयं वामह्वेऽवसे शचीवसू विशंविशꣳ हि गच्छथः ॥७५३॥

मन्त्र उच्चारण
पद पाठ

इ꣣माः꣢ । उ꣣ । वाम् । दि꣡वि꣢꣯ष्टयः । उ꣣स्रा꣢ । उ꣣ । स्रा꣢ । ह꣣वन्ते । अश्विना । अय꣢म् । वा꣣म् । अह्वे । अ꣡व꣢꣯से । श꣣चीवसू । शची । वसूइ꣡ति꣢ । वि꣡शं꣢꣯विशम् । वि꣡श꣢꣯म् । वि꣣शम् । हि꣢ । ग꣡च्छ꣢꣯थः ॥७५३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 753 | (कौथोम) 1 » 2 » 15 » 1 | (रानायाणीय) 2 » 4 » 3 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

‘अश्विनौ’ देवतावाली प्रथम ऋचा पूर्वार्चिक में क्रमाङ्क ३०४ पर परमात्मा-जीवात्मा और अध्यापक-उपदेशक के पक्ष में व्याख्यात हो चुकी है। यहाँ राष्ट्र की उन्नति के लिए ब्राह्मण-क्षत्रियों का आह्वान किया गया है।

पदार्थान्वयभाषाः -

हे (अश्विना) ज्ञान एवं रक्षा से व्याप्त होनेवाले ब्राह्मण और क्षत्रियो ! (इमाः उ) ये (दिविष्टयः) यश के प्रकाश की इच्छुक (उस्राः) प्रजाएँ (वाम्) तुम निवासकों को (हवन्ते) पुकार रही हैं। हे (शचीवसू) कर्म-धन और प्रज्ञा-धन के धनियो ! (अयम्) यह मैं भी (अवसे) रक्षा के लिए (वाम्) तुम्हें (अह्वे) पुकारता हूँ, (हि) क्योंकि, तुम (विशं विशम्) प्रत्येक प्रजा के पास (गच्छथः) पहुँचा करते हो ॥१॥

भावार्थभाषाः -

जहाँ ब्रह्म और क्षत्र एक साथ मिलकर रहते हैं, उस राष्ट्र को मैं पुण्यवान् समझता हूँ (य० २०।२५)। इस वेदोक्ति के अनुसार जो ब्राह्मण और क्षत्रिय राष्ट्र को सौभाग्यशाली बनाने के योग्य होते हैं, उनका संरक्षण सब प्रजाओं को प्राप्त करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र अश्विदेवताका प्रथमा ऋक् पूर्वार्चिके ३०४ क्रमाङ्के परमात्मजीवात्मपक्षेऽध्यापकोपदेशकपक्षे च व्याख्याता। अत्र राष्ट्रोन्नतये ब्राह्मणक्षत्रियौ आह्वयति।

पदार्थान्वयभाषाः -

हे (अश्विना) ज्ञानेन रक्षया च व्याप्तिमन्तौ ब्राह्मणक्षत्रियौ ! (इमाः उ) एताः खलु (दिविष्टयः) यशःप्रकाशेच्छवः प्रजाः (उस्रा वाम्) वासकौ युवाम् (हवन्ते) आह्वयन्ति। हे (शचीवसू)कर्मधनौ प्रज्ञाधनौ वा ! (अयम्) एषः अहमपि (अवसे) रक्षणाय (वाम्) युवाम् (अह्वे) आह्वयामि, (हि) यतः, युवाम् (विशं विशं) प्रजां प्रजाम् (गच्छथः) प्राप्नुथः ॥१॥

भावार्थभाषाः -

यत्र॒ ब्रह्म॑ च क्ष॒त्रं च॑ स॒म्यञ्चौ॒ चर॑तः स॒ह। तं लो॒कं पुण्यं॒ प्रज्ञे॑ष॒म् (य० २०।२५) इति श्रुत्युक्तदिशा यौ ब्राह्मणक्षत्रियौ राष्ट्रं सौभाग्यशालिनं कर्तुमर्हतः, तयोः संरक्षणं सर्वाभिः प्रजाभिः प्राप्तव्यम् ॥१॥

टिप्पणी: १. ऋ० ७।७४।१, साम० ३०४।